शनि बीज मन्त्र - ॥
ॐ प्राँ प्रीं प्रौं सः शनैश्चराय नमः॥
शनैश्चराय शान्ताय सर्वाभीष्ट प्रदायिने ।
शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥
सौम्याय सुरवन्द्याय सुर लोकविहारिणे ।
सुखासन उपविष्टाय सुन्दराय नमो नमः ॥ २॥
घनाय घन रूपाय घनाभरण धारिणे ।
घनसार विलेपाय खद्योताय नमो नमः ॥ ३॥
मन्दाय मन्द चेष्टाय महनीय गुणात्मने ।
मर्त्य पावन पादाय महेशाय नमो नमः ॥ ४॥
छाया पुत्राय शर्वाय शर तूणीर धारिणे ।
चर स्थिर स्वभावाय चञ्चलाय नमो नमः ॥ ५॥
नील वर्णाय नित्याय नीलाञ्जन निभाय च ।
नीलाम्बर विभूषाय निश्चलाय नमो नमः ॥ ६॥
वेद्याय विधि रूपाय विरोधा धार भूमये ।
भेदास्पद स्वभावाय वज्र देहाय ते नमः ॥ ७॥
वैराग्यदाय वीराय वीत रोग भयाय च ।
विपत्परम्परेशाय विश्व वन्द्याय ते नमः ॥ ८॥
गृध्न वाहाय गूढाय कूर्माङ्गाय कुरूपिणे ।
कुत्सिताय गुणा ढ्याय गोचराय नमो नमः ॥ ९॥
अविद्या मूल नाशाय विद्याऽविद्या स्वरूपिणे ।
आयुष्य कारणायाऽपदुद्धर्त्रे च नमो नमः ॥ १०॥
विष्णु भक्ताय वशिने विविधागम वेदिने ।
विधि स्तुत्याय वन्द्याय विरूपाक्षाय ते नमः ॥ ११॥
वरिष्ठाय गरिष्ठाय वज्राङ्कुश धराय च ।
वरदा भय हस्ताय वामनाय नमो नमः ॥ १२॥
ज्येष्ठा पत्नी समेताय श्रेष्ठाय मितभाषिणे ।
कष्टौघनाश कर्याय पुष्टिदाय नमो नमः ॥ १३॥
स्तुत्याय स्तोत्र गम्याय भक्ति वश्याय भानवे ।
भानुपुत्राय भव्याय पावनाय नमो नमः ॥ १४॥
धनुर्मण्डल संस्थाय धनदाय धनुष्मते ।
तनु प्रकाश देहाय तामसाय नमो नमः ॥ १५॥
अशेषजन वन्द्याय विशेष फल दायिने ।
वशीकृत जनेशाय पशूनाम्पतये नमः ॥ १६॥
खेचराय खगेशाय घननील अम्बराय च ।
काठिन्य मानसाया आऽर्यगण स्तुत्याय ते नमः ॥ १७॥
नीलच्छत्राय नित्याय निर्गुणाय गुणात्मने ।
निरामयाय निन्द्याय वन्दनीयाय ते नमः ॥ १८॥
धीराय दिव्यदेहाय दीनार्ति हरणाय च ।
दैन्य नाश करायाऽर्यजन गण्याय ते नमः ॥ १९॥
क्रूराय क्रूर चेष्टाय काम क्रोध कराय च ।
कळत्र पुत्र शत्रुत्व कारणाय नमो नमः ॥ २०॥
परिपोषित भक्ताय पर भीति हराय ।
भक्त सङ्घमन अऽभीष्ट फलदाय नमो नमः ॥ २१॥
इत्थं शनैश्चरायेदं नांनाम अष्टोत्तरं शतम् ।
प्रत्यहं प्रजपन्मर्त्यो दीर्घम आयुरवाप्नुयात् ॥