Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| श्री शनि अष्टोत्तर शत नाम स्तोत्रम् ||


शनि बीज मन्त्र - ॥
ॐ प्राँ प्रीं प्रौं सः शनैश्चराय नमः॥

शनैश्चराय शान्ताय सर्वाभीष्ट प्रदायिने ।
शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥

सौम्याय सुरवन्द्याय सुर लोकविहारिणे ।
सुखासन उपविष्टाय सुन्दराय नमो नमः ॥ २॥

घनाय घन रूपाय घनाभरण धारिणे ।
घनसार विलेपाय खद्योताय नमो नमः ॥ ३॥

मन्दाय मन्द चेष्टाय महनीय गुणात्मने ।
मर्त्य पावन पादाय महेशाय नमो नमः ॥ ४॥

छाया पुत्राय शर्वाय शर तूणीर धारिणे ।
चर स्थिर स्वभावाय चञ्चलाय नमो नमः ॥ ५॥

नील वर्णाय नित्याय नीलाञ्जन निभाय च ।
नीलाम्बर विभूषाय निश्चलाय नमो नमः ॥ ६॥

वेद्याय विधि रूपाय विरोधा धार भूमये ।
भेदास्पद स्वभावाय वज्र देहाय ते नमः ॥ ७॥

वैराग्यदाय वीराय वीत रोग भयाय च ।
विपत्परम्परेशाय विश्व वन्द्याय ते नमः ॥ ८॥

गृध्न वाहाय गूढाय कूर्माङ्गाय कुरूपिणे ।
कुत्सिताय गुणा ढ्याय गोचराय नमो नमः ॥ ९॥

अविद्या मूल नाशाय विद्याऽविद्या स्वरूपिणे ।
आयुष्य कारणायाऽपदुद्धर्त्रे च नमो नमः ॥ १०॥

विष्णु भक्ताय वशिने विविधागम वेदिने ।
विधि स्तुत्याय वन्द्याय विरूपाक्षाय ते नमः ॥ ११॥

वरिष्ठाय गरिष्ठाय वज्राङ्कुश धराय च ।
वरदा भय हस्ताय वामनाय नमो नमः ॥ १२॥

ज्येष्ठा पत्नी समेताय श्रेष्ठाय मितभाषिणे ।
कष्टौघनाश कर्याय पुष्टिदाय नमो नमः ॥ १३॥

स्तुत्याय स्तोत्र गम्याय भक्ति वश्याय भानवे ।
भानुपुत्राय भव्याय पावनाय नमो नमः ॥ १४॥

धनुर्मण्डल संस्थाय धनदाय धनुष्मते ।
तनु प्रकाश देहाय तामसाय नमो नमः ॥ १५॥

अशेषजन वन्द्याय विशेष फल दायिने ।
वशीकृत जनेशाय पशूनाम्पतये नमः ॥ १६॥

खेचराय खगेशाय घननील अम्बराय च ।
काठिन्य मानसाया आऽर्यगण स्तुत्याय ते नमः ॥ १७॥

नीलच्छत्राय नित्याय निर्गुणाय गुणात्मने ।
निरामयाय निन्द्याय वन्दनीयाय ते नमः ॥ १८॥

धीराय दिव्यदेहाय दीनार्ति हरणाय च ।
दैन्य नाश करायाऽर्यजन गण्याय ते नमः ॥ १९॥

क्रूराय क्रूर चेष्टाय काम क्रोध कराय च ।
कळत्र पुत्र शत्रुत्व कारणाय नमो नमः ॥ २०॥

परिपोषित भक्ताय पर भीति हराय ।
भक्त सङ्घमन अऽभीष्ट फलदाय नमो नमः ॥ २१॥

इत्थं शनैश्चरायेदं नांनाम अष्टोत्तरं शतम् ।
प्रत्यहं प्रजपन्मर्त्यो दीर्घम आयुरवाप्नुयात् ॥



॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back