विनियोग 
ॐ अस्य श्री बाला परमेश्वरी कवचमन्त्रस्य ह्रौं महादेव ऋषिःह्रां ह्रीं ह्रूं  | 
 ह्रैं  ह्रः पड्क्तिश्छन्दः, ऐं क्लीं ह्रीं श्रीं बाला परमेश्वरी देवता मम चतुवर्ग 
फलप्राप्यर्थं सर्वविघ्न निवारणार्थं जपे विनियोगः । 
ध्यानम् 
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्। 
पाशां कुशवराभीति धारयन्ती शिवां भजे॥ 
अथ कवचं 
पूर्वस्यां भैरवी पातु बाला मां पातु दक्षिणे। 
मालिनी पश्चिमे पातु वासिनी चोत्तरेऽवतु ॥ 
ऊर्ध्वं पातु महादेवी श्री बाला त्रिपुरेश्वरी । 
अधस्तात् पातु देवेशी पातालतलवासिनी ॥ 
आधारे वाग्भवं पातु कामराजस्तथा हदि । 
महाविद्या भगवती पातु मां परयेश्वरी॥ 
ऐं लं ललाटे मां पायात्   ह्रीं  ह्रीं  हंसश्च नेत्रयोः । 
नासिका कर्णयोः पातु  ह्रीं ह्रौं तु चिबुके तथा ॥ 
सौः पातु च गले मे हृदि ह्रीं हृ: नाभिदेशके । 
सौः क्लीं  श्रीं  गुह्यदेशे तु ऐं ह्रीं  पातु च पादयोः ॥ 
ह्रीं मां सर्वतः पातु सौः पायात् पदसन्धिषु । 
जले स्थले तथा कोशे देवराजगृहे तथा ॥ 
क्षें क्षें मां त्वरिता पातु मां चक्री सौः मनोभवा । 
 ह्सौः पयात् महादेवी परं निष्कलदेवता ॥ 
विजय मङ्गलां दूती कल्पा मां भग्मलिनि 
बाला मालिनि नित्या सर्वदा पातु मां शिवा 
इतीदं  कवचं देवी देवानामपि दुर्लभं 
तब प्रित्या समाख्यातं गोप्नियम प्रयत्न्तः  
इदं रहस्यं परम॑ गुह्याद् गुह्यतरं प्रिय । 
धन्यं॑ प्रशयमायुष्यं भोगमोक्षप्रदं शिवम् ॥ 
दुःस्वप्ननाशनं पुंसां नरनारीवशं करम। 
आकर्षणकरं देवि स्तम्भमोहकरं शिवे ॥ 
इदं कवचमज्ञात्वा श्री बाला त्रिपुरेश्वरीम। 
यो जपेत् योगिनीवृन्दैः सभक्ष्यो नात्र संशयः ॥ 
न तस्य मंत्रसिद्धिः स्यात् कदाचिदपि शङ्करी । 
इह लोके स दारिद्र्यो दुःखरोगभयानि च ॥ 
निश्चयं नरकं गत्वा पशुयोनि भवाप्नुयात् । 
तस्मादेतत् सदाभ्यासादधिकारी भवेततः ॥ 
मत्पूवं॑ निर्मितमिदं कवचं स पुष्यं। 
पूजाविधेश्च पुरतो यदि  वापरेण॥ 
रात्रौ च भोग ललितानि सुखानि भुक्त्वा । 
देव्याः पदं व्रजति तत्पुनरन्तकाले॥ 
॥ इति श्रीबाला दुःस्वप्ननाशक कवचम् ॥